Declension table of ?triṇava

Deva

NeuterSingularDualPlural
Nominativetriṇavam triṇave triṇavāni
Vocativetriṇava triṇave triṇavāni
Accusativetriṇavam triṇave triṇavāni
Instrumentaltriṇavena triṇavābhyām triṇavaiḥ
Dativetriṇavāya triṇavābhyām triṇavebhyaḥ
Ablativetriṇavāt triṇavābhyām triṇavebhyaḥ
Genitivetriṇavasya triṇavayoḥ triṇavānām
Locativetriṇave triṇavayoḥ triṇaveṣu

Compound triṇava -

Adverb -triṇavam -triṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria