Declension table of ?triṃśadvikrama

Deva

NeuterSingularDualPlural
Nominativetriṃśadvikramam triṃśadvikrame triṃśadvikramāṇi
Vocativetriṃśadvikrama triṃśadvikrame triṃśadvikramāṇi
Accusativetriṃśadvikramam triṃśadvikrame triṃśadvikramāṇi
Instrumentaltriṃśadvikrameṇa triṃśadvikramābhyām triṃśadvikramaiḥ
Dativetriṃśadvikramāya triṃśadvikramābhyām triṃśadvikramebhyaḥ
Ablativetriṃśadvikramāt triṃśadvikramābhyām triṃśadvikramebhyaḥ
Genitivetriṃśadvikramasya triṃśadvikramayoḥ triṃśadvikramāṇām
Locativetriṃśadvikrame triṃśadvikramayoḥ triṃśadvikrameṣu

Compound triṃśadvikrama -

Adverb -triṃśadvikramam -triṃśadvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria