Declension table of ?triṃśadakṣarā

Deva

FeminineSingularDualPlural
Nominativetriṃśadakṣarā triṃśadakṣare triṃśadakṣarāḥ
Vocativetriṃśadakṣare triṃśadakṣare triṃśadakṣarāḥ
Accusativetriṃśadakṣarām triṃśadakṣare triṃśadakṣarāḥ
Instrumentaltriṃśadakṣarayā triṃśadakṣarābhyām triṃśadakṣarābhiḥ
Dativetriṃśadakṣarāyai triṃśadakṣarābhyām triṃśadakṣarābhyaḥ
Ablativetriṃśadakṣarāyāḥ triṃśadakṣarābhyām triṃśadakṣarābhyaḥ
Genitivetriṃśadakṣarāyāḥ triṃśadakṣarayoḥ triṃśadakṣarāṇām
Locativetriṃśadakṣarāyām triṃśadakṣarayoḥ triṃśadakṣarāsu

Adverb -triṃśadakṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria