Declension table of ?triṃśadaṅga

Deva

MasculineSingularDualPlural
Nominativetriṃśadaṅgaḥ triṃśadaṅgau triṃśadaṅgāḥ
Vocativetriṃśadaṅga triṃśadaṅgau triṃśadaṅgāḥ
Accusativetriṃśadaṅgam triṃśadaṅgau triṃśadaṅgān
Instrumentaltriṃśadaṅgena triṃśadaṅgābhyām triṃśadaṅgaiḥ triṃśadaṅgebhiḥ
Dativetriṃśadaṅgāya triṃśadaṅgābhyām triṃśadaṅgebhyaḥ
Ablativetriṃśadaṅgāt triṃśadaṅgābhyām triṃśadaṅgebhyaḥ
Genitivetriṃśadaṅgasya triṃśadaṅgayoḥ triṃśadaṅgānām
Locativetriṃśadaṅge triṃśadaṅgayoḥ triṃśadaṅgeṣu

Compound triṃśadaṅga -

Adverb -triṃśadaṅgam -triṃśadaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria