Declension table of ?triṃśāṃśa

Deva

MasculineSingularDualPlural
Nominativetriṃśāṃśaḥ triṃśāṃśau triṃśāṃśāḥ
Vocativetriṃśāṃśa triṃśāṃśau triṃśāṃśāḥ
Accusativetriṃśāṃśam triṃśāṃśau triṃśāṃśān
Instrumentaltriṃśāṃśena triṃśāṃśābhyām triṃśāṃśaiḥ triṃśāṃśebhiḥ
Dativetriṃśāṃśāya triṃśāṃśābhyām triṃśāṃśebhyaḥ
Ablativetriṃśāṃśāt triṃśāṃśābhyām triṃśāṃśebhyaḥ
Genitivetriṃśāṃśasya triṃśāṃśayoḥ triṃśāṃśānām
Locativetriṃśāṃśe triṃśāṃśayoḥ triṃśāṃśeṣu

Compound triṃśāṃśa -

Adverb -triṃśāṃśam -triṃśāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria