Declension table of ?triḥśrāvaṇa

Deva

NeuterSingularDualPlural
Nominativetriḥśrāvaṇam triḥśrāvaṇe triḥśrāvaṇāni
Vocativetriḥśrāvaṇa triḥśrāvaṇe triḥśrāvaṇāni
Accusativetriḥśrāvaṇam triḥśrāvaṇe triḥśrāvaṇāni
Instrumentaltriḥśrāvaṇena triḥśrāvaṇābhyām triḥśrāvaṇaiḥ
Dativetriḥśrāvaṇāya triḥśrāvaṇābhyām triḥśrāvaṇebhyaḥ
Ablativetriḥśrāvaṇāt triḥśrāvaṇābhyām triḥśrāvaṇebhyaḥ
Genitivetriḥśrāvaṇasya triḥśrāvaṇayoḥ triḥśrāvaṇānām
Locativetriḥśrāvaṇe triḥśrāvaṇayoḥ triḥśrāvaṇeṣu

Compound triḥśrāvaṇa -

Adverb -triḥśrāvaṇam -triḥśrāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria