Declension table of ?tredhāvihita

Deva

NeuterSingularDualPlural
Nominativetredhāvihitam tredhāvihite tredhāvihitāni
Vocativetredhāvihita tredhāvihite tredhāvihitāni
Accusativetredhāvihitam tredhāvihite tredhāvihitāni
Instrumentaltredhāvihitena tredhāvihitābhyām tredhāvihitaiḥ
Dativetredhāvihitāya tredhāvihitābhyām tredhāvihitebhyaḥ
Ablativetredhāvihitāt tredhāvihitābhyām tredhāvihitebhyaḥ
Genitivetredhāvihitasya tredhāvihitayoḥ tredhāvihitānām
Locativetredhāvihite tredhāvihitayoḥ tredhāvihiteṣu

Compound tredhāvihita -

Adverb -tredhāvihitam -tredhāvihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria