Declension table of ?tredhāsthitā

Deva

FeminineSingularDualPlural
Nominativetredhāsthitā tredhāsthite tredhāsthitāḥ
Vocativetredhāsthite tredhāsthite tredhāsthitāḥ
Accusativetredhāsthitām tredhāsthite tredhāsthitāḥ
Instrumentaltredhāsthitayā tredhāsthitābhyām tredhāsthitābhiḥ
Dativetredhāsthitāyai tredhāsthitābhyām tredhāsthitābhyaḥ
Ablativetredhāsthitāyāḥ tredhāsthitābhyām tredhāsthitābhyaḥ
Genitivetredhāsthitāyāḥ tredhāsthitayoḥ tredhāsthitānām
Locativetredhāsthitāyām tredhāsthitayoḥ tredhāsthitāsu

Adverb -tredhāsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria