Declension table of ?trayodaśamāsika

Deva

NeuterSingularDualPlural
Nominativetrayodaśamāsikam trayodaśamāsike trayodaśamāsikāni
Vocativetrayodaśamāsika trayodaśamāsike trayodaśamāsikāni
Accusativetrayodaśamāsikam trayodaśamāsike trayodaśamāsikāni
Instrumentaltrayodaśamāsikena trayodaśamāsikābhyām trayodaśamāsikaiḥ
Dativetrayodaśamāsikāya trayodaśamāsikābhyām trayodaśamāsikebhyaḥ
Ablativetrayodaśamāsikāt trayodaśamāsikābhyām trayodaśamāsikebhyaḥ
Genitivetrayodaśamāsikasya trayodaśamāsikayoḥ trayodaśamāsikānām
Locativetrayodaśamāsike trayodaśamāsikayoḥ trayodaśamāsikeṣu

Compound trayodaśamāsika -

Adverb -trayodaśamāsikam -trayodaśamāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria