Declension table of ?trayastriṃśadakṣarā

Deva

FeminineSingularDualPlural
Nominativetrayastriṃśadakṣarā trayastriṃśadakṣare trayastriṃśadakṣarāḥ
Vocativetrayastriṃśadakṣare trayastriṃśadakṣare trayastriṃśadakṣarāḥ
Accusativetrayastriṃśadakṣarām trayastriṃśadakṣare trayastriṃśadakṣarāḥ
Instrumentaltrayastriṃśadakṣarayā trayastriṃśadakṣarābhyām trayastriṃśadakṣarābhiḥ
Dativetrayastriṃśadakṣarāyai trayastriṃśadakṣarābhyām trayastriṃśadakṣarābhyaḥ
Ablativetrayastriṃśadakṣarāyāḥ trayastriṃśadakṣarābhyām trayastriṃśadakṣarābhyaḥ
Genitivetrayastriṃśadakṣarāyāḥ trayastriṃśadakṣarayoḥ trayastriṃśadakṣarāṇām
Locativetrayastriṃśadakṣarāyām trayastriṃśadakṣarayoḥ trayastriṃśadakṣarāsu

Adverb -trayastriṃśadakṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria