Declension table of ?trapuṣa

Deva

NeuterSingularDualPlural
Nominativetrapuṣam trapuṣe trapuṣāṇi
Vocativetrapuṣa trapuṣe trapuṣāṇi
Accusativetrapuṣam trapuṣe trapuṣāṇi
Instrumentaltrapuṣeṇa trapuṣābhyām trapuṣaiḥ
Dativetrapuṣāya trapuṣābhyām trapuṣebhyaḥ
Ablativetrapuṣāt trapuṣābhyām trapuṣebhyaḥ
Genitivetrapuṣasya trapuṣayoḥ trapuṣāṇām
Locativetrapuṣe trapuṣayoḥ trapuṣeṣu

Compound trapuṣa -

Adverb -trapuṣam -trapuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria