Declension table of ?traiśaṅkavā

Deva

FeminineSingularDualPlural
Nominativetraiśaṅkavā traiśaṅkave traiśaṅkavāḥ
Vocativetraiśaṅkave traiśaṅkave traiśaṅkavāḥ
Accusativetraiśaṅkavām traiśaṅkave traiśaṅkavāḥ
Instrumentaltraiśaṅkavayā traiśaṅkavābhyām traiśaṅkavābhiḥ
Dativetraiśaṅkavāyai traiśaṅkavābhyām traiśaṅkavābhyaḥ
Ablativetraiśaṅkavāyāḥ traiśaṅkavābhyām traiśaṅkavābhyaḥ
Genitivetraiśaṅkavāyāḥ traiśaṅkavayoḥ traiśaṅkavānām
Locativetraiśaṅkavāyām traiśaṅkavayoḥ traiśaṅkavāsu

Adverb -traiśaṅkavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria