Declension table of ?traividyakā

Deva

FeminineSingularDualPlural
Nominativetraividyakā traividyake traividyakāḥ
Vocativetraividyake traividyake traividyakāḥ
Accusativetraividyakām traividyake traividyakāḥ
Instrumentaltraividyakayā traividyakābhyām traividyakābhiḥ
Dativetraividyakāyai traividyakābhyām traividyakābhyaḥ
Ablativetraividyakāyāḥ traividyakābhyām traividyakābhyaḥ
Genitivetraividyakāyāḥ traividyakayoḥ traividyakānām
Locativetraividyakāyām traividyakayoḥ traividyakāsu

Adverb -traividyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria