Declension table of ?traiviṣṭapeya

Deva

MasculineSingularDualPlural
Nominativetraiviṣṭapeyaḥ traiviṣṭapeyau traiviṣṭapeyāḥ
Vocativetraiviṣṭapeya traiviṣṭapeyau traiviṣṭapeyāḥ
Accusativetraiviṣṭapeyam traiviṣṭapeyau traiviṣṭapeyān
Instrumentaltraiviṣṭapeyena traiviṣṭapeyābhyām traiviṣṭapeyaiḥ traiviṣṭapeyebhiḥ
Dativetraiviṣṭapeyāya traiviṣṭapeyābhyām traiviṣṭapeyebhyaḥ
Ablativetraiviṣṭapeyāt traiviṣṭapeyābhyām traiviṣṭapeyebhyaḥ
Genitivetraiviṣṭapeyasya traiviṣṭapeyayoḥ traiviṣṭapeyānām
Locativetraiviṣṭapeye traiviṣṭapeyayoḥ traiviṣṭapeyeṣu

Compound traiviṣṭapeya -

Adverb -traiviṣṭapeyam -traiviṣṭapeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria