Declension table of ?traivarṣika

Deva

MasculineSingularDualPlural
Nominativetraivarṣikaḥ traivarṣikau traivarṣikāḥ
Vocativetraivarṣika traivarṣikau traivarṣikāḥ
Accusativetraivarṣikam traivarṣikau traivarṣikān
Instrumentaltraivarṣikeṇa traivarṣikābhyām traivarṣikaiḥ traivarṣikebhiḥ
Dativetraivarṣikāya traivarṣikābhyām traivarṣikebhyaḥ
Ablativetraivarṣikāt traivarṣikābhyām traivarṣikebhyaḥ
Genitivetraivarṣikasya traivarṣikayoḥ traivarṣikāṇām
Locativetraivarṣike traivarṣikayoḥ traivarṣikeṣu

Compound traivarṣika -

Adverb -traivarṣikam -traivarṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria