Declension table of ?traimāsika

Deva

MasculineSingularDualPlural
Nominativetraimāsikaḥ traimāsikau traimāsikāḥ
Vocativetraimāsika traimāsikau traimāsikāḥ
Accusativetraimāsikam traimāsikau traimāsikān
Instrumentaltraimāsikena traimāsikābhyām traimāsikaiḥ traimāsikebhiḥ
Dativetraimāsikāya traimāsikābhyām traimāsikebhyaḥ
Ablativetraimāsikāt traimāsikābhyām traimāsikebhyaḥ
Genitivetraimāsikasya traimāsikayoḥ traimāsikānām
Locativetraimāsike traimāsikayoḥ traimāsikeṣu

Compound traimāsika -

Adverb -traimāsikam -traimāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria