Declension table of ?traiguṇyavatā

Deva

FeminineSingularDualPlural
Nominativetraiguṇyavatā traiguṇyavate traiguṇyavatāḥ
Vocativetraiguṇyavate traiguṇyavate traiguṇyavatāḥ
Accusativetraiguṇyavatām traiguṇyavate traiguṇyavatāḥ
Instrumentaltraiguṇyavatayā traiguṇyavatābhyām traiguṇyavatābhiḥ
Dativetraiguṇyavatāyai traiguṇyavatābhyām traiguṇyavatābhyaḥ
Ablativetraiguṇyavatāyāḥ traiguṇyavatābhyām traiguṇyavatābhyaḥ
Genitivetraiguṇyavatāyāḥ traiguṇyavatayoḥ traiguṇyavatānām
Locativetraiguṇyavatāyām traiguṇyavatayoḥ traiguṇyavatāsu

Adverb -traiguṇyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria