Declension table of ?trāsakṛt

Deva

NeuterSingularDualPlural
Nominativetrāsakṛt trāsakṛtī trāsakṛnti
Vocativetrāsakṛt trāsakṛtī trāsakṛnti
Accusativetrāsakṛt trāsakṛtī trāsakṛnti
Instrumentaltrāsakṛtā trāsakṛdbhyām trāsakṛdbhiḥ
Dativetrāsakṛte trāsakṛdbhyām trāsakṛdbhyaḥ
Ablativetrāsakṛtaḥ trāsakṛdbhyām trāsakṛdbhyaḥ
Genitivetrāsakṛtaḥ trāsakṛtoḥ trāsakṛtām
Locativetrāsakṛti trāsakṛtoḥ trāsakṛtsu

Compound trāsakṛt -

Adverb -trāsakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria