Declension table of ?trāsakṛt

Deva

MasculineSingularDualPlural
Nominativetrāsakṛt trāsakṛtau trāsakṛtaḥ
Vocativetrāsakṛt trāsakṛtau trāsakṛtaḥ
Accusativetrāsakṛtam trāsakṛtau trāsakṛtaḥ
Instrumentaltrāsakṛtā trāsakṛdbhyām trāsakṛdbhiḥ
Dativetrāsakṛte trāsakṛdbhyām trāsakṛdbhyaḥ
Ablativetrāsakṛtaḥ trāsakṛdbhyām trāsakṛdbhyaḥ
Genitivetrāsakṛtaḥ trāsakṛtoḥ trāsakṛtām
Locativetrāsakṛti trāsakṛtoḥ trāsakṛtsu

Compound trāsakṛt -

Adverb -trāsakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria