Declension table of ?toyavṛkṣa

Deva

MasculineSingularDualPlural
Nominativetoyavṛkṣaḥ toyavṛkṣau toyavṛkṣāḥ
Vocativetoyavṛkṣa toyavṛkṣau toyavṛkṣāḥ
Accusativetoyavṛkṣam toyavṛkṣau toyavṛkṣān
Instrumentaltoyavṛkṣeṇa toyavṛkṣābhyām toyavṛkṣaiḥ toyavṛkṣebhiḥ
Dativetoyavṛkṣāya toyavṛkṣābhyām toyavṛkṣebhyaḥ
Ablativetoyavṛkṣāt toyavṛkṣābhyām toyavṛkṣebhyaḥ
Genitivetoyavṛkṣasya toyavṛkṣayoḥ toyavṛkṣāṇām
Locativetoyavṛkṣe toyavṛkṣayoḥ toyavṛkṣeṣu

Compound toyavṛkṣa -

Adverb -toyavṛkṣam -toyavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria