Declension table of ?toyapāṣāṇajamala

Deva

NeuterSingularDualPlural
Nominativetoyapāṣāṇajamalam toyapāṣāṇajamale toyapāṣāṇajamalāni
Vocativetoyapāṣāṇajamala toyapāṣāṇajamale toyapāṣāṇajamalāni
Accusativetoyapāṣāṇajamalam toyapāṣāṇajamale toyapāṣāṇajamalāni
Instrumentaltoyapāṣāṇajamalena toyapāṣāṇajamalābhyām toyapāṣāṇajamalaiḥ
Dativetoyapāṣāṇajamalāya toyapāṣāṇajamalābhyām toyapāṣāṇajamalebhyaḥ
Ablativetoyapāṣāṇajamalāt toyapāṣāṇajamalābhyām toyapāṣāṇajamalebhyaḥ
Genitivetoyapāṣāṇajamalasya toyapāṣāṇajamalayoḥ toyapāṣāṇajamalānām
Locativetoyapāṣāṇajamale toyapāṣāṇajamalayoḥ toyapāṣāṇajamaleṣu

Compound toyapāṣāṇajamala -

Adverb -toyapāṣāṇajamalam -toyapāṣāṇajamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria