Declension table of ?toyajākṣī

Deva

FeminineSingularDualPlural
Nominativetoyajākṣī toyajākṣyau toyajākṣyaḥ
Vocativetoyajākṣi toyajākṣyau toyajākṣyaḥ
Accusativetoyajākṣīm toyajākṣyau toyajākṣīḥ
Instrumentaltoyajākṣyā toyajākṣībhyām toyajākṣībhiḥ
Dativetoyajākṣyai toyajākṣībhyām toyajākṣībhyaḥ
Ablativetoyajākṣyāḥ toyajākṣībhyām toyajākṣībhyaḥ
Genitivetoyajākṣyāḥ toyajākṣyoḥ toyajākṣīṇām
Locativetoyajākṣyām toyajākṣyoḥ toyajākṣīṣu

Compound toyajākṣi - toyajākṣī -

Adverb -toyajākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria