Declension table of ?toyadāna

Deva

NeuterSingularDualPlural
Nominativetoyadānam toyadāne toyadānāni
Vocativetoyadāna toyadāne toyadānāni
Accusativetoyadānam toyadāne toyadānāni
Instrumentaltoyadānena toyadānābhyām toyadānaiḥ
Dativetoyadānāya toyadānābhyām toyadānebhyaḥ
Ablativetoyadānāt toyadānābhyām toyadānebhyaḥ
Genitivetoyadānasya toyadānayoḥ toyadānānām
Locativetoyadāne toyadānayoḥ toyadāneṣu

Compound toyadāna -

Adverb -toyadānam -toyadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria