Declension table of ?toḍī

Deva

FeminineSingularDualPlural
Nominativetoḍī toḍyau toḍyaḥ
Vocativetoḍi toḍyau toḍyaḥ
Accusativetoḍīm toḍyau toḍīḥ
Instrumentaltoḍyā toḍībhyām toḍībhiḥ
Dativetoḍyai toḍībhyām toḍībhyaḥ
Ablativetoḍyāḥ toḍībhyām toḍībhyaḥ
Genitivetoḍyāḥ toḍyoḥ toḍīnām
Locativetoḍyām toḍyoḥ toḍīṣu

Compound toḍi - toḍī -

Adverb -toḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria