Declension table of ?tejomṛtamaya

Deva

MasculineSingularDualPlural
Nominativetejomṛtamayaḥ tejomṛtamayau tejomṛtamayāḥ
Vocativetejomṛtamaya tejomṛtamayau tejomṛtamayāḥ
Accusativetejomṛtamayam tejomṛtamayau tejomṛtamayān
Instrumentaltejomṛtamayena tejomṛtamayābhyām tejomṛtamayaiḥ tejomṛtamayebhiḥ
Dativetejomṛtamayāya tejomṛtamayābhyām tejomṛtamayebhyaḥ
Ablativetejomṛtamayāt tejomṛtamayābhyām tejomṛtamayebhyaḥ
Genitivetejomṛtamayasya tejomṛtamayayoḥ tejomṛtamayānām
Locativetejomṛtamaye tejomṛtamayayoḥ tejomṛtamayeṣu

Compound tejomṛtamaya -

Adverb -tejomṛtamayam -tejomṛtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria