Declension table of ?tejasvinitamā

Deva

FeminineSingularDualPlural
Nominativetejasvinitamā tejasvinitame tejasvinitamāḥ
Vocativetejasvinitame tejasvinitame tejasvinitamāḥ
Accusativetejasvinitamām tejasvinitame tejasvinitamāḥ
Instrumentaltejasvinitamayā tejasvinitamābhyām tejasvinitamābhiḥ
Dativetejasvinitamāyai tejasvinitamābhyām tejasvinitamābhyaḥ
Ablativetejasvinitamāyāḥ tejasvinitamābhyām tejasvinitamābhyaḥ
Genitivetejasvinitamāyāḥ tejasvinitamayoḥ tejasvinitamānām
Locativetejasvinitamāyām tejasvinitamayoḥ tejasvinitamāsu

Adverb -tejasvinitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria