Declension table of ?tejastva

Deva

NeuterSingularDualPlural
Nominativetejastvam tejastve tejastvāni
Vocativetejastva tejastve tejastvāni
Accusativetejastvam tejastve tejastvāni
Instrumentaltejastvena tejastvābhyām tejastvaiḥ
Dativetejastvāya tejastvābhyām tejastvebhyaḥ
Ablativetejastvāt tejastvābhyām tejastvebhyaḥ
Genitivetejastvasya tejastvayoḥ tejastvānām
Locativetejastve tejastvayoḥ tejastveṣu

Compound tejastva -

Adverb -tejastvam -tejastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria