Declension table of ?tejaḥpāla

Deva

MasculineSingularDualPlural
Nominativetejaḥpālaḥ tejaḥpālau tejaḥpālāḥ
Vocativetejaḥpāla tejaḥpālau tejaḥpālāḥ
Accusativetejaḥpālam tejaḥpālau tejaḥpālān
Instrumentaltejaḥpālena tejaḥpālābhyām tejaḥpālaiḥ tejaḥpālebhiḥ
Dativetejaḥpālāya tejaḥpālābhyām tejaḥpālebhyaḥ
Ablativetejaḥpālāt tejaḥpālābhyām tejaḥpālebhyaḥ
Genitivetejaḥpālasya tejaḥpālayoḥ tejaḥpālānām
Locativetejaḥpāle tejaḥpālayoḥ tejaḥpāleṣu

Compound tejaḥpāla -

Adverb -tejaḥpālam -tejaḥpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria