Declension table of ?tavaśravīya

Deva

NeuterSingularDualPlural
Nominativetavaśravīyam tavaśravīye tavaśravīyāṇi
Vocativetavaśravīya tavaśravīye tavaśravīyāṇi
Accusativetavaśravīyam tavaśravīye tavaśravīyāṇi
Instrumentaltavaśravīyeṇa tavaśravīyābhyām tavaśravīyaiḥ
Dativetavaśravīyāya tavaśravīyābhyām tavaśravīyebhyaḥ
Ablativetavaśravīyāt tavaśravīyābhyām tavaśravīyebhyaḥ
Genitivetavaśravīyasya tavaśravīyayoḥ tavaśravīyāṇām
Locativetavaśravīye tavaśravīyayoḥ tavaśravīyeṣu

Compound tavaśravīya -

Adverb -tavaśravīyam -tavaśravīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria