Declension table of ?tattvavivekadīpana

Deva

NeuterSingularDualPlural
Nominativetattvavivekadīpanam tattvavivekadīpane tattvavivekadīpanāni
Vocativetattvavivekadīpana tattvavivekadīpane tattvavivekadīpanāni
Accusativetattvavivekadīpanam tattvavivekadīpane tattvavivekadīpanāni
Instrumentaltattvavivekadīpanena tattvavivekadīpanābhyām tattvavivekadīpanaiḥ
Dativetattvavivekadīpanāya tattvavivekadīpanābhyām tattvavivekadīpanebhyaḥ
Ablativetattvavivekadīpanāt tattvavivekadīpanābhyām tattvavivekadīpanebhyaḥ
Genitivetattvavivekadīpanasya tattvavivekadīpanayoḥ tattvavivekadīpanānām
Locativetattvavivekadīpane tattvavivekadīpanayoḥ tattvavivekadīpaneṣu

Compound tattvavivekadīpana -

Adverb -tattvavivekadīpanam -tattvavivekadīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria