Declension table of ?tattvavatā

Deva

FeminineSingularDualPlural
Nominativetattvavatā tattvavate tattvavatāḥ
Vocativetattvavate tattvavate tattvavatāḥ
Accusativetattvavatām tattvavate tattvavatāḥ
Instrumentaltattvavatayā tattvavatābhyām tattvavatābhiḥ
Dativetattvavatāyai tattvavatābhyām tattvavatābhyaḥ
Ablativetattvavatāyāḥ tattvavatābhyām tattvavatābhyaḥ
Genitivetattvavatāyāḥ tattvavatayoḥ tattvavatānām
Locativetattvavatāyām tattvavatayoḥ tattvavatāsu

Adverb -tattvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria