Declension table of ?tattvanyāsa

Deva

MasculineSingularDualPlural
Nominativetattvanyāsaḥ tattvanyāsau tattvanyāsāḥ
Vocativetattvanyāsa tattvanyāsau tattvanyāsāḥ
Accusativetattvanyāsam tattvanyāsau tattvanyāsān
Instrumentaltattvanyāsena tattvanyāsābhyām tattvanyāsaiḥ tattvanyāsebhiḥ
Dativetattvanyāsāya tattvanyāsābhyām tattvanyāsebhyaḥ
Ablativetattvanyāsāt tattvanyāsābhyām tattvanyāsebhyaḥ
Genitivetattvanyāsasya tattvanyāsayoḥ tattvanyāsānām
Locativetattvanyāse tattvanyāsayoḥ tattvanyāseṣu

Compound tattvanyāsa -

Adverb -tattvanyāsam -tattvanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria