Declension table of ?tattvaniṣṭhatā

Deva

FeminineSingularDualPlural
Nominativetattvaniṣṭhatā tattvaniṣṭhate tattvaniṣṭhatāḥ
Vocativetattvaniṣṭhate tattvaniṣṭhate tattvaniṣṭhatāḥ
Accusativetattvaniṣṭhatām tattvaniṣṭhate tattvaniṣṭhatāḥ
Instrumentaltattvaniṣṭhatayā tattvaniṣṭhatābhyām tattvaniṣṭhatābhiḥ
Dativetattvaniṣṭhatāyai tattvaniṣṭhatābhyām tattvaniṣṭhatābhyaḥ
Ablativetattvaniṣṭhatāyāḥ tattvaniṣṭhatābhyām tattvaniṣṭhatābhyaḥ
Genitivetattvaniṣṭhatāyāḥ tattvaniṣṭhatayoḥ tattvaniṣṭhatānām
Locativetattvaniṣṭhatāyām tattvaniṣṭhatayoḥ tattvaniṣṭhatāsu

Adverb -tattvaniṣṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria