Declension table of ?tattvadarśin

Deva

MasculineSingularDualPlural
Nominativetattvadarśī tattvadarśinau tattvadarśinaḥ
Vocativetattvadarśin tattvadarśinau tattvadarśinaḥ
Accusativetattvadarśinam tattvadarśinau tattvadarśinaḥ
Instrumentaltattvadarśinā tattvadarśibhyām tattvadarśibhiḥ
Dativetattvadarśine tattvadarśibhyām tattvadarśibhyaḥ
Ablativetattvadarśinaḥ tattvadarśibhyām tattvadarśibhyaḥ
Genitivetattvadarśinaḥ tattvadarśinoḥ tattvadarśinām
Locativetattvadarśini tattvadarśinoḥ tattvadarśiṣu

Compound tattvadarśi -

Adverb -tattvadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria