Declension table of ?tattvadarśa

Deva

MasculineSingularDualPlural
Nominativetattvadarśaḥ tattvadarśau tattvadarśāḥ
Vocativetattvadarśa tattvadarśau tattvadarśāḥ
Accusativetattvadarśam tattvadarśau tattvadarśān
Instrumentaltattvadarśena tattvadarśābhyām tattvadarśaiḥ tattvadarśebhiḥ
Dativetattvadarśāya tattvadarśābhyām tattvadarśebhyaḥ
Ablativetattvadarśāt tattvadarśābhyām tattvadarśebhyaḥ
Genitivetattvadarśasya tattvadarśayoḥ tattvadarśānām
Locativetattvadarśe tattvadarśayoḥ tattvadarśeṣu

Compound tattvadarśa -

Adverb -tattvadarśam -tattvadarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria