Declension table of ?tattvabhāva

Deva

MasculineSingularDualPlural
Nominativetattvabhāvaḥ tattvabhāvau tattvabhāvāḥ
Vocativetattvabhāva tattvabhāvau tattvabhāvāḥ
Accusativetattvabhāvam tattvabhāvau tattvabhāvān
Instrumentaltattvabhāvena tattvabhāvābhyām tattvabhāvaiḥ tattvabhāvebhiḥ
Dativetattvabhāvāya tattvabhāvābhyām tattvabhāvebhyaḥ
Ablativetattvabhāvāt tattvabhāvābhyām tattvabhāvebhyaḥ
Genitivetattvabhāvasya tattvabhāvayoḥ tattvabhāvānām
Locativetattvabhāve tattvabhāvayoḥ tattvabhāveṣu

Compound tattvabhāva -

Adverb -tattvabhāvam -tattvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria