Declension table of ?tattvārthavid

Deva

MasculineSingularDualPlural
Nominativetattvārthavit tattvārthavidau tattvārthavidaḥ
Vocativetattvārthavit tattvārthavidau tattvārthavidaḥ
Accusativetattvārthavidam tattvārthavidau tattvārthavidaḥ
Instrumentaltattvārthavidā tattvārthavidbhyām tattvārthavidbhiḥ
Dativetattvārthavide tattvārthavidbhyām tattvārthavidbhyaḥ
Ablativetattvārthavidaḥ tattvārthavidbhyām tattvārthavidbhyaḥ
Genitivetattvārthavidaḥ tattvārthavidoḥ tattvārthavidām
Locativetattvārthavidi tattvārthavidoḥ tattvārthavitsu

Compound tattvārthavit -

Adverb -tattvārthavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria