Declension table of ?tattṛtīya

Deva

MasculineSingularDualPlural
Nominativetattṛtīyaḥ tattṛtīyau tattṛtīyāḥ
Vocativetattṛtīya tattṛtīyau tattṛtīyāḥ
Accusativetattṛtīyam tattṛtīyau tattṛtīyān
Instrumentaltattṛtīyena tattṛtīyābhyām tattṛtīyaiḥ tattṛtīyebhiḥ
Dativetattṛtīyāya tattṛtīyābhyām tattṛtīyebhyaḥ
Ablativetattṛtīyāt tattṛtīyābhyām tattṛtīyebhyaḥ
Genitivetattṛtīyasya tattṛtīyayoḥ tattṛtīyānām
Locativetattṛtīye tattṛtīyayoḥ tattṛtīyeṣu

Compound tattṛtīya -

Adverb -tattṛtīyam -tattṛtīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria