Declension table of ?tatsadā

Deva

FeminineSingularDualPlural
Nominativetatsadā tatsade tatsadāḥ
Vocativetatsade tatsade tatsadāḥ
Accusativetatsadām tatsade tatsadāḥ
Instrumentaltatsadayā tatsadābhyām tatsadābhiḥ
Dativetatsadāyai tatsadābhyām tatsadābhyaḥ
Ablativetatsadāyāḥ tatsadābhyām tatsadābhyaḥ
Genitivetatsadāyāḥ tatsadayoḥ tatsadānām
Locativetatsadāyām tatsadayoḥ tatsadāsu

Adverb -tatsadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria