Declension table of ?tatsadṛśa

Deva

MasculineSingularDualPlural
Nominativetatsadṛśaḥ tatsadṛśau tatsadṛśāḥ
Vocativetatsadṛśa tatsadṛśau tatsadṛśāḥ
Accusativetatsadṛśam tatsadṛśau tatsadṛśān
Instrumentaltatsadṛśena tatsadṛśābhyām tatsadṛśaiḥ tatsadṛśebhiḥ
Dativetatsadṛśāya tatsadṛśābhyām tatsadṛśebhyaḥ
Ablativetatsadṛśāt tatsadṛśābhyām tatsadṛśebhyaḥ
Genitivetatsadṛśasya tatsadṛśayoḥ tatsadṛśānām
Locativetatsadṛśe tatsadṛśayoḥ tatsadṛśeṣu

Compound tatsadṛśa -

Adverb -tatsadṛśam -tatsadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria