Declension table of ?tatsādhukārin

Deva

MasculineSingularDualPlural
Nominativetatsādhukārī tatsādhukāriṇau tatsādhukāriṇaḥ
Vocativetatsādhukārin tatsādhukāriṇau tatsādhukāriṇaḥ
Accusativetatsādhukāriṇam tatsādhukāriṇau tatsādhukāriṇaḥ
Instrumentaltatsādhukāriṇā tatsādhukāribhyām tatsādhukāribhiḥ
Dativetatsādhukāriṇe tatsādhukāribhyām tatsādhukāribhyaḥ
Ablativetatsādhukāriṇaḥ tatsādhukāribhyām tatsādhukāribhyaḥ
Genitivetatsādhukāriṇaḥ tatsādhukāriṇoḥ tatsādhukāriṇām
Locativetatsādhukāriṇi tatsādhukāriṇoḥ tatsādhukāriṣu

Compound tatsādhukāri -

Adverb -tatsādhukāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria