Declension table of ?tatracakṣurmanasā

Deva

FeminineSingularDualPlural
Nominativetatracakṣurmanasā tatracakṣurmanase tatracakṣurmanasāḥ
Vocativetatracakṣurmanase tatracakṣurmanase tatracakṣurmanasāḥ
Accusativetatracakṣurmanasām tatracakṣurmanase tatracakṣurmanasāḥ
Instrumentaltatracakṣurmanasayā tatracakṣurmanasābhyām tatracakṣurmanasābhiḥ
Dativetatracakṣurmanasāyai tatracakṣurmanasābhyām tatracakṣurmanasābhyaḥ
Ablativetatracakṣurmanasāyāḥ tatracakṣurmanasābhyām tatracakṣurmanasābhyaḥ
Genitivetatracakṣurmanasāyāḥ tatracakṣurmanasayoḥ tatracakṣurmanasānām
Locativetatracakṣurmanasāyām tatracakṣurmanasayoḥ tatracakṣurmanasāsu

Adverb -tatracakṣurmanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria