Declension table of ?tatrabhava

Deva

MasculineSingularDualPlural
Nominativetatrabhavaḥ tatrabhavau tatrabhavāḥ
Vocativetatrabhava tatrabhavau tatrabhavāḥ
Accusativetatrabhavam tatrabhavau tatrabhavān
Instrumentaltatrabhaveṇa tatrabhavābhyām tatrabhavaiḥ tatrabhavebhiḥ
Dativetatrabhavāya tatrabhavābhyām tatrabhavebhyaḥ
Ablativetatrabhavāt tatrabhavābhyām tatrabhavebhyaḥ
Genitivetatrabhavasya tatrabhavayoḥ tatrabhavāṇām
Locativetatrabhave tatrabhavayoḥ tatrabhaveṣu

Compound tatrabhava -

Adverb -tatrabhavam -tatrabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria