Declension table of ?tatprabhṛti

Deva

NeuterSingularDualPlural
Nominativetatprabhṛti tatprabhṛtinī tatprabhṛtīni
Vocativetatprabhṛti tatprabhṛtinī tatprabhṛtīni
Accusativetatprabhṛti tatprabhṛtinī tatprabhṛtīni
Instrumentaltatprabhṛtinā tatprabhṛtibhyām tatprabhṛtibhiḥ
Dativetatprabhṛtine tatprabhṛtibhyām tatprabhṛtibhyaḥ
Ablativetatprabhṛtinaḥ tatprabhṛtibhyām tatprabhṛtibhyaḥ
Genitivetatprabhṛtinaḥ tatprabhṛtinoḥ tatprabhṛtīnām
Locativetatprabhṛtini tatprabhṛtinoḥ tatprabhṛtiṣu

Compound tatprabhṛti -

Adverb -tatprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria