Declension table of ?tatpada

Deva

MasculineSingularDualPlural
Nominativetatpadaḥ tatpadau tatpadāḥ
Vocativetatpada tatpadau tatpadāḥ
Accusativetatpadam tatpadau tatpadān
Instrumentaltatpadena tatpadābhyām tatpadaiḥ tatpadebhiḥ
Dativetatpadāya tatpadābhyām tatpadebhyaḥ
Ablativetatpadāt tatpadābhyām tatpadebhyaḥ
Genitivetatpadasya tatpadayoḥ tatpadānām
Locativetatpade tatpadayoḥ tatpadeṣu

Compound tatpada -

Adverb -tatpadam -tatpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria