Declension table of ?tatpṛṣṭha

Deva

NeuterSingularDualPlural
Nominativetatpṛṣṭham tatpṛṣṭhe tatpṛṣṭhāni
Vocativetatpṛṣṭha tatpṛṣṭhe tatpṛṣṭhāni
Accusativetatpṛṣṭham tatpṛṣṭhe tatpṛṣṭhāni
Instrumentaltatpṛṣṭhena tatpṛṣṭhābhyām tatpṛṣṭhaiḥ
Dativetatpṛṣṭhāya tatpṛṣṭhābhyām tatpṛṣṭhebhyaḥ
Ablativetatpṛṣṭhāt tatpṛṣṭhābhyām tatpṛṣṭhebhyaḥ
Genitivetatpṛṣṭhasya tatpṛṣṭhayoḥ tatpṛṣṭhānām
Locativetatpṛṣṭhe tatpṛṣṭhayoḥ tatpṛṣṭheṣu

Compound tatpṛṣṭha -

Adverb -tatpṛṣṭham -tatpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria