Declension table of ?tatobṛhatīkā

Deva

FeminineSingularDualPlural
Nominativetatobṛhatīkā tatobṛhatīke tatobṛhatīkāḥ
Vocativetatobṛhatīke tatobṛhatīke tatobṛhatīkāḥ
Accusativetatobṛhatīkām tatobṛhatīke tatobṛhatīkāḥ
Instrumentaltatobṛhatīkayā tatobṛhatīkābhyām tatobṛhatīkābhiḥ
Dativetatobṛhatīkāyai tatobṛhatīkābhyām tatobṛhatīkābhyaḥ
Ablativetatobṛhatīkāyāḥ tatobṛhatīkābhyām tatobṛhatīkābhyaḥ
Genitivetatobṛhatīkāyāḥ tatobṛhatīkayoḥ tatobṛhatīkānām
Locativetatobṛhatīkāyām tatobṛhatīkayoḥ tatobṛhatīkāsu

Adverb -tatobṛhatīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria