Declension table of ?tatkartavya

Deva

MasculineSingularDualPlural
Nominativetatkartavyaḥ tatkartavyau tatkartavyāḥ
Vocativetatkartavya tatkartavyau tatkartavyāḥ
Accusativetatkartavyam tatkartavyau tatkartavyān
Instrumentaltatkartavyena tatkartavyābhyām tatkartavyaiḥ tatkartavyebhiḥ
Dativetatkartavyāya tatkartavyābhyām tatkartavyebhyaḥ
Ablativetatkartavyāt tatkartavyābhyām tatkartavyebhyaḥ
Genitivetatkartavyasya tatkartavyayoḥ tatkartavyānām
Locativetatkartavye tatkartavyayoḥ tatkartavyeṣu

Compound tatkartavya -

Adverb -tatkartavyam -tatkartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria