Declension table of ?tatkāladhī

Deva

MasculineSingularDualPlural
Nominativetatkāladhīḥ tatkāladhyā tatkāladhyaḥ
Vocativetatkāladhīḥ tatkāladhi tatkāladhyā tatkāladhyaḥ
Accusativetatkāladhyam tatkāladhyā tatkāladhyaḥ
Instrumentaltatkāladhyā tatkāladhībhyām tatkāladhībhiḥ
Dativetatkāladhye tatkāladhībhyām tatkāladhībhyaḥ
Ablativetatkāladhyaḥ tatkāladhībhyām tatkāladhībhyaḥ
Genitivetatkāladhyaḥ tatkāladhyoḥ tatkāladhīnām
Locativetatkāladhyi tatkāladhyām tatkāladhyoḥ tatkāladhīṣu

Compound tatkāladhi - tatkāladhī -

Adverb -tatkāladhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria