Declension table of ?tatkṣaṇikā

Deva

FeminineSingularDualPlural
Nominativetatkṣaṇikā tatkṣaṇike tatkṣaṇikāḥ
Vocativetatkṣaṇike tatkṣaṇike tatkṣaṇikāḥ
Accusativetatkṣaṇikām tatkṣaṇike tatkṣaṇikāḥ
Instrumentaltatkṣaṇikayā tatkṣaṇikābhyām tatkṣaṇikābhiḥ
Dativetatkṣaṇikāyai tatkṣaṇikābhyām tatkṣaṇikābhyaḥ
Ablativetatkṣaṇikāyāḥ tatkṣaṇikābhyām tatkṣaṇikābhyaḥ
Genitivetatkṣaṇikāyāḥ tatkṣaṇikayoḥ tatkṣaṇikānām
Locativetatkṣaṇikāyām tatkṣaṇikayoḥ tatkṣaṇikāsu

Adverb -tatkṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria